B 526-24 Mahānavamīdaśamīkhaḍgayātrārcanavidhi

Manuscript culture infobox

Filmed in: B 526/24
Title: Mahānavamīdaśamīkhaḍgayātrārcanavidhi
Dimensions: 32 x 9 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/220
Remarks: subject uncertain;

Reel No. B 526/24

Inventory No. 33268

Title Ugracaṇḍādaśamīkhaḍgayātrārcanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Text Features marginal title śāradī

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State incomplete

Size 32 x 9.0 cm

Binding Hole

Folios 14

Lines per Folio 7

Foliation figures in the left-hand margin on the verso.

Place of Deposit NAK

Accession No. 1/220

Manuscript Features

Excerpts

Beginning

❖ atha mahāniśāyāṃ mahānavamīpārvvaṇya khaḍgabhogapūjāṃ kārayet || hṅathukohnu yākonaṃ, strotratvaṃ ||
chāgavali dako (2) paśuyāga yāya ||    ||
the dhunaṅāva eṭākhaṃḍakuṭhisa, mahiṣavali ||
mahiṣavali ||
sakaleṅa dhunaṅāva, āgamasa chā(3)gavali yāya ||    ||
sakalabhiṃ nityakarmma yāya ||    ||    ||
pethuyā nitya lāne mamāla thvakuhnu pāṭha yāyasa (4) ||    ||
pāṭha yāya ||    ||
thvanali dvāphalasvāna akṣata joṅāva, kuhmaramāyā chesa, kuhmara bharaḍitoṃ saka(5)ra soravane ||
mūla mantraṇa japarapāva chucake, jimanehmaṃ 12 ||
bharāḍa nehmaṃ 2 bharaḍi 10 ||    ||
(fol. 28r1–5)

iti śrīugracaṇḍāsiddhilakṣmīdevyā daśamīkha(8)ḍgajātrārccaṇavidhiḥ samāptā ||    || śrībhavānyā prasādāt ||    ||

End

smaya tarppaṇa 3 hṅathvayā thyaṃ, gvāla ā()cāryyato prasādalape ||    ||
āgamasa duhaṃbijyāṅāva jopāva kvahā bijyāya ||    ||
thvate dhunaṅāva galaṃḍasa salaṃ laṃ so()ye ||
rāsā lāvago thānasa duṃte ||    ||

Colophon

iti bhagavati ugracaṇḍādevyā mahādaśamīkhaḍgayātrā samāptā ||    || (exp. b7)

❖ yinakona metaṃ biya dhari phalakevo te sakalabhiṃ || khaṇḍache ⟪ma⟫piye madhu tole || khaṃḍache piye dhunaṅāva svāna kokāya || () sakalesa khaṇḍa pibiya || sayiṅavā sānakā vaṃkuli tale yaṃṅāva thāyasa khāsyaṃ tāthe || khaṃḍa dāko vaṃthu yaṃṅāva boye () hī vannakāva || pāṭha yāṅā puthi dāko pāyāva vaṃkulisa khāsyaṃ te yaṃne || thaṇḍila siṃdharape pāṭasaṃ muṅā()va kāya salimyālasa thāṅa kāya || kalaśa laṃkha sakaleṅa kalimyāsa thaṃṅāva kāyāva te ||    || thaṇdiliyā svānatvaṃ devasake kāyāva svāna svāṃ lohoṃphātasa vāya ||    || siṃdhra lāyalape || vādhāva dā(6)yake ||
kalaśa laṃkha thaṇdi siṃdhra tyaṃcho svāna kokāyāva svāna tara vane, thaṃjana jukosake ||    ||
ācāryyasyaṃ thāku(7)rasaske dhugoyā goya te ||
ācāryastaṃ upadohanī biye ||    ||
yinako kuṃbhārccana yāya kalaṃkāntaṃ ||    ||
(fol. 41v5–7)

Microfilm Details

Reel No. B 526/24

Date of Filming 03-07-1987 (A 1245/14)

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks = A 1245/14

Catalogued by KT/JM

Date 06-10-2004