B 526-24 Mahānavamīdaśamīkhaḍgayātrārcanavidhi
Manuscript culture infobox
Filmed in: B 526/24
Title: Mahānavamīdaśamīkhaḍgayātrārcanavidhi
Dimensions: 32 x 9 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/220
Remarks: subject uncertain;
Reel No. B 526/24
Inventory No. 33268
Title Ugracaṇḍādaśamīkhaḍgayātrārcanavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Text Features marginal title śāradī
Manuscript Details
Script Newari (pracalita)
Material paper (loose)
State incomplete
Size 32 x 9.0 cm
Binding Hole
Folios 14
Lines per Folio 7
Foliation figures in the left-hand margin on the verso.
Place of Deposit NAK
Accession No. 1/220
Manuscript Features
Excerpts
Beginning
❖ atha mahāniśāyāṃ mahānavamīpārvvaṇya khaḍgabhogapūjāṃ kārayet || hṅathukohnu yākonaṃ, strotratvaṃ ||
chāgavali dako (2) paśuyāga yāya || ||
the dhunaṅāva eṭākhaṃḍakuṭhisa, mahiṣavali ||
mahiṣavali ||
sakaleṅa dhunaṅāva, āgamasa chā(3)gavali yāya || ||
sakalabhiṃ nityakarmma yāya || || ||
pethuyā nitya lāne mamāla thvakuhnu pāṭha yāyasa (4) || ||
pāṭha yāya || ||
thvanali dvāphalasvāna akṣata joṅāva, kuhmaramāyā chesa, kuhmara bharaḍitoṃ saka(5)ra soravane ||
mūla mantraṇa japarapāva chucake, jimanehmaṃ 12 ||
bharāḍa nehmaṃ 2 bharaḍi 10 || ||
(fol. 28r1–5)
iti śrīugracaṇḍāsiddhilakṣmīdevyā daśamīkha(8)ḍgajātrārccaṇavidhiḥ samāptā || || śrībhavānyā prasādāt || ||
End
smaya tarppaṇa 3 hṅathvayā thyaṃ, gvāla ā()cāryyato prasādalape || ||
āgamasa duhaṃbijyāṅāva jopāva kvahā bijyāya || ||
thvate dhunaṅāva galaṃḍasa salaṃ laṃ so()ye ||
rāsā lāvago thānasa duṃte || ||
Colophon
iti bhagavati ugracaṇḍādevyā mahādaśamīkhaḍgayātrā samāptā || || (exp. b7)
❖ yinakona metaṃ biya dhari phalakevo te sakalabhiṃ || khaṇḍache ⟪ma⟫piye madhu tole || khaṃḍache piye dhunaṅāva svāna kokāya || () sakalesa khaṇḍa pibiya || sayiṅavā sānakā vaṃkuli tale yaṃṅāva thāyasa khāsyaṃ tāthe || khaṃḍa dāko vaṃthu yaṃṅāva boye () hī vannakāva || pāṭha yāṅā puthi dāko pāyāva vaṃkulisa khāsyaṃ te yaṃne || thaṇḍila siṃdharape pāṭasaṃ muṅā()va kāya salimyālasa thāṅa kāya || kalaśa laṃkha sakaleṅa kalimyāsa thaṃṅāva kāyāva te || || thaṇdiliyā svānatvaṃ devasake kāyāva svāna svāṃ lohoṃphātasa vāya || || siṃdhra lāyalape || vādhāva dā(6)yake ||
kalaśa laṃkha thaṇdi siṃdhra tyaṃcho svāna kokāyāva svāna tara vane, thaṃjana jukosake || ||
ācāryyasyaṃ thāku(7)rasaske dhugoyā goya te ||
ācāryastaṃ upadohanī biye || ||
yinako kuṃbhārccana yāya kalaṃkāntaṃ || ||
(fol. 41v5–7)
Microfilm Details
Reel No. B 526/24
Date of Filming 03-07-1987 (A 1245/14)
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks = A 1245/14
Catalogued by KT/JM
Date 06-10-2004